वांछित मन्त्र चुनें
आर्चिक को चुनें

मा꣡ नो꣢ हृणीथा꣣ अ꣡ति꣢थिं꣣ व꣡सु꣢र꣣ग्निः꣡ पु꣢रुप्रश꣣स्त꣢ ए꣣षः꣢ । यः꣢ सु꣣हो꣡ता꣢ स्वध्व꣣रः꣢ ॥११०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एषः । यः सुहोता स्वध्वरः ॥११०॥

मन्त्र उच्चारण
पद पाठ

मा꣢ । नः꣣ । हृणीथाः । अ꣡ति꣢꣯थिम् । व꣡सुः꣢ । अ꣣ग्निः꣢ । पु꣣रुप्रशस्तः꣢ । पु꣣रु । प्रशस्तः꣢ । ए꣣षः꣢ । यः । सु꣣हो꣡ता꣢ । सु꣣ । हो꣡ता꣢꣯ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ ॥११०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 110 | (कौथोम) 2 » 1 » 2 » 4 | (रानायाणीय) 1 » 12 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की पूजा और अतिथि के सत्कार का विषय है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे भाई ! तू (नः) हम सबके (अतिथिम्) अतिथिरूप, अतिथि के समान पूज्य अग्नि नामक परमात्मा को (मा हृणीथाः) उपेक्षा या वेदविरुद्ध आचरण से क्रुद्ध मत कर। (एषः) यह (वसुः) निवासक (अग्निः) तेजस्वी, अग्रनायक परमात्मा (पुरुप्रशस्तः) बहुतों से स्तुति किया गया है, (यः) जो (सुहोता) उत्तम दाता, और (स्वध्वरः) शुभ रूप से हमारे जीवन-यज्ञ का संचालक है ॥ द्वितीय—अतिथि के पक्ष में। हे गृहिणी ! तू (नः) हमारे (अतिथिम्) अतिथिरूप, आचार्य, उपदेशक, संन्यासी आदि को (मा हृणीथाः) यथायोग्य सत्कार न करके रुष्ट मत कर। (एषः) यह (अग्निः) धर्म, विद्या आदि के प्रकाश से प्रकाशित अतिथि (वसुः) गृहस्थों का निवास-दाता, और (पुरुप्रशस्तः) अतिथि-सत्कार को यज्ञ घोषित करनेवाले बहुत से वेदादि शास्त्रों से प्रशंसित है, (यः) जो विद्वान् अतिथि (सुहोता) सदुपदेष्टा, और (स्वध्वरः) श्रेष्ठ विद्याप्रचार रूप यज्ञवाला है ॥४॥ इस मन्त्र में श्लेषालङ्कार है ॥४॥

भावार्थभाषाः -

जैसे उत्तम प्रकार पूजा किया गया परमेश्वर पूजा करनेवाले को सद्गुण आदि की सम्पत्ति देकर उसका कल्याण करता है, वैसे ही भली-भाँति सत्कार किया गया अतिथि आशीर्वाद, सदुपदेश आदि देकर गृहस्थ का उपकार करता है। इसलिए परमेश्वर की उपासना में और अतिथि के सत्कार में कभी प्रमाद नहीं करना चाहिए ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मपूजाऽतिथिसत्कारविषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे मातः ! त्वम् (नः) अस्माकम् (अतिथिम्) अतिथिभूतम् अतिथिवत् पूज्यम् अग्निं परमात्मानम् (मा हृणीथाः) अवज्ञानेन वेदविरुद्धाचरणेन वा न कोपयस्व। हृणीयते क्रुध्यतिकर्मा। निघं० २।१२। हृणीङ् रोषणे लज्जायां च। (एषः२) अयम् (वसुः) निवासकः (अग्निः) तेजस्वी अग्रनायकः परमात्मा (पुरुप्रशस्तः) बहुभिः कीर्तितः विद्यते इति शेषः। पुरु इति बहुनाम। निघं० ३।१। शंसु स्तुतौ। (यः) परमात्मा (सुहोता) शोभनः दाता, (स्वध्वरः) सुष्ठुतयाऽस्माकं जीवनयज्ञस्य सञ्चालकश्च वर्तते। शोभनः अध्वरः जीवनयज्ञः यस्मात् स स्वध्वरः। अथ द्वितीयः—अतिथिपरः। हे गृहिणि ! त्वम् (नः) अस्माकम् (अतिथिम्) अभ्यागतम् आचार्योपदेशकसंन्यासिप्रभृतिम् (मा हृणीथाः) यथायोग्यसत्काराकरणेन रुष्टं मा कार्षीः। (एषः) अयम् (अग्निः) धर्मविद्यादिप्रकाशेन प्रकाशितः अतिथिः (वसुः) गृहस्थानां निवासकः, (पुरुप्रशस्तः) पुरुभिः बहुभिः अतिथिपूजां यज्ञं घोषयद्भिः (वेदादिशास्त्रैः३) प्रशस्तः कृतप्रशंसश्च वर्तते, (यः) विद्वान् अतिथिः (सुहोता) सदुपदेष्टा, (स्वध्वरः) श्रेष्ठः अध्वरः विद्याप्रचाररूपो यज्ञो यस्य तादृशश्च वर्तते ॥४॥ अत्र श्लेषालङ्कारः ॥४॥

भावार्थभाषाः -

यथा सुपूजितः परमेश्वरः पूजकाय सद्गुणादिसम्पत्तिं प्रदाय तत्कल्याणं करोति, तथैव सुसत्कृतोऽतिथिराशीर्वाद-सदुपदेशादि-प्रदानेन गृहस्थमुपकरोति। अतः परमेश्वरोपासनेऽतिथिसत्कारे च कदापि प्रमादो न विधेयः ॥४॥

टिप्पणी: १. ऋ० ८।१०३।१२, ऋषिः सोभरिः काण्वः। प्रथमे पादे मा नो हृणीतामतिथिर् इति पाठः। २. एषः, एषृ गतौ इत्यस्यैतद् रूपम्, गन्ता—इति वि०। भरतसायणयोर्मते तु एषः इति एतदः एव रूपम्। ३. अतिथियज्ञविषये द्रष्टव्यम्। अथ० ९।६, १५।१०-१३।